Declension table of ?śrīmālakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeśrīmālakhaṇḍam śrīmālakhaṇḍe śrīmālakhaṇḍāni
Vocativeśrīmālakhaṇḍa śrīmālakhaṇḍe śrīmālakhaṇḍāni
Accusativeśrīmālakhaṇḍam śrīmālakhaṇḍe śrīmālakhaṇḍāni
Instrumentalśrīmālakhaṇḍena śrīmālakhaṇḍābhyām śrīmālakhaṇḍaiḥ
Dativeśrīmālakhaṇḍāya śrīmālakhaṇḍābhyām śrīmālakhaṇḍebhyaḥ
Ablativeśrīmālakhaṇḍāt śrīmālakhaṇḍābhyām śrīmālakhaṇḍebhyaḥ
Genitiveśrīmālakhaṇḍasya śrīmālakhaṇḍayoḥ śrīmālakhaṇḍānām
Locativeśrīmālakhaṇḍe śrīmālakhaṇḍayoḥ śrīmālakhaṇḍeṣu

Compound śrīmālakhaṇḍa -

Adverb -śrīmālakhaṇḍam -śrīmālakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria