Declension table of ?śrīmaṇasā

Deva

FeminineSingularDualPlural
Nominativeśrīmaṇasā śrīmaṇase śrīmaṇasāḥ
Vocativeśrīmaṇase śrīmaṇase śrīmaṇasāḥ
Accusativeśrīmaṇasām śrīmaṇase śrīmaṇasāḥ
Instrumentalśrīmaṇasayā śrīmaṇasābhyām śrīmaṇasābhiḥ
Dativeśrīmaṇasāyai śrīmaṇasābhyām śrīmaṇasābhyaḥ
Ablativeśrīmaṇasāyāḥ śrīmaṇasābhyām śrīmaṇasābhyaḥ
Genitiveśrīmaṇasāyāḥ śrīmaṇasayoḥ śrīmaṇasānām
Locativeśrīmaṇasāyām śrīmaṇasayoḥ śrīmaṇasāsu

Adverb -śrīmaṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria