Declension table of ?śrīmaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeśrīmaṇḍapaḥ śrīmaṇḍapau śrīmaṇḍapāḥ
Vocativeśrīmaṇḍapa śrīmaṇḍapau śrīmaṇḍapāḥ
Accusativeśrīmaṇḍapam śrīmaṇḍapau śrīmaṇḍapān
Instrumentalśrīmaṇḍapena śrīmaṇḍapābhyām śrīmaṇḍapaiḥ śrīmaṇḍapebhiḥ
Dativeśrīmaṇḍapāya śrīmaṇḍapābhyām śrīmaṇḍapebhyaḥ
Ablativeśrīmaṇḍapāt śrīmaṇḍapābhyām śrīmaṇḍapebhyaḥ
Genitiveśrīmaṇḍapasya śrīmaṇḍapayoḥ śrīmaṇḍapānām
Locativeśrīmaṇḍape śrīmaṇḍapayoḥ śrīmaṇḍapeṣu

Compound śrīmaṇḍapa -

Adverb -śrīmaṇḍapam -śrīmaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria