Declension table of ?śrīlekhā

Deva

FeminineSingularDualPlural
Nominativeśrīlekhā śrīlekhe śrīlekhāḥ
Vocativeśrīlekhe śrīlekhe śrīlekhāḥ
Accusativeśrīlekhām śrīlekhe śrīlekhāḥ
Instrumentalśrīlekhayā śrīlekhābhyām śrīlekhābhiḥ
Dativeśrīlekhāyai śrīlekhābhyām śrīlekhābhyaḥ
Ablativeśrīlekhāyāḥ śrīlekhābhyām śrīlekhābhyaḥ
Genitiveśrīlekhāyāḥ śrīlekhayoḥ śrīlekhānām
Locativeśrīlekhāyām śrīlekhayoḥ śrīlekhāsu

Adverb -śrīlekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria