Declension table of ?śrīlatā

Deva

FeminineSingularDualPlural
Nominativeśrīlatā śrīlate śrīlatāḥ
Vocativeśrīlate śrīlate śrīlatāḥ
Accusativeśrīlatām śrīlate śrīlatāḥ
Instrumentalśrīlatayā śrīlatābhyām śrīlatābhiḥ
Dativeśrīlatāyai śrīlatābhyām śrīlatābhyaḥ
Ablativeśrīlatāyāḥ śrīlatābhyām śrīlatābhyaḥ
Genitiveśrīlatāyāḥ śrīlatayoḥ śrīlatānām
Locativeśrīlatāyām śrīlatayoḥ śrīlatāsu

Adverb -śrīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria