Declension table of ?śrīlakṣman

Deva

MasculineSingularDualPlural
Nominativeśrīlakṣmā śrīlakṣmāṇau śrīlakṣmāṇaḥ
Vocativeśrīlakṣman śrīlakṣmāṇau śrīlakṣmāṇaḥ
Accusativeśrīlakṣmāṇam śrīlakṣmāṇau śrīlakṣmaṇaḥ
Instrumentalśrīlakṣmaṇā śrīlakṣmabhyām śrīlakṣmabhiḥ
Dativeśrīlakṣmaṇe śrīlakṣmabhyām śrīlakṣmabhyaḥ
Ablativeśrīlakṣmaṇaḥ śrīlakṣmabhyām śrīlakṣmabhyaḥ
Genitiveśrīlakṣmaṇaḥ śrīlakṣmaṇoḥ śrīlakṣmaṇām
Locativeśrīlakṣmaṇi śrīlakṣmaṇoḥ śrīlakṣmasu

Compound śrīlakṣma -

Adverb -śrīlakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria