Declension table of ?śrīlakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativeśrīlakṣmaṇā śrīlakṣmaṇe śrīlakṣmaṇāḥ
Vocativeśrīlakṣmaṇe śrīlakṣmaṇe śrīlakṣmaṇāḥ
Accusativeśrīlakṣmaṇām śrīlakṣmaṇe śrīlakṣmaṇāḥ
Instrumentalśrīlakṣmaṇayā śrīlakṣmaṇābhyām śrīlakṣmaṇābhiḥ
Dativeśrīlakṣmaṇāyai śrīlakṣmaṇābhyām śrīlakṣmaṇābhyaḥ
Ablativeśrīlakṣmaṇāyāḥ śrīlakṣmaṇābhyām śrīlakṣmaṇābhyaḥ
Genitiveśrīlakṣmaṇāyāḥ śrīlakṣmaṇayoḥ śrīlakṣmaṇānām
Locativeśrīlakṣmaṇāyām śrīlakṣmaṇayoḥ śrīlakṣmaṇāsu

Adverb -śrīlakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria