Declension table of ?śrīlakṣmaṇa

Deva

NeuterSingularDualPlural
Nominativeśrīlakṣmaṇam śrīlakṣmaṇe śrīlakṣmaṇāni
Vocativeśrīlakṣmaṇa śrīlakṣmaṇe śrīlakṣmaṇāni
Accusativeśrīlakṣmaṇam śrīlakṣmaṇe śrīlakṣmaṇāni
Instrumentalśrīlakṣmaṇena śrīlakṣmaṇābhyām śrīlakṣmaṇaiḥ
Dativeśrīlakṣmaṇāya śrīlakṣmaṇābhyām śrīlakṣmaṇebhyaḥ
Ablativeśrīlakṣmaṇāt śrīlakṣmaṇābhyām śrīlakṣmaṇebhyaḥ
Genitiveśrīlakṣmaṇasya śrīlakṣmaṇayoḥ śrīlakṣmaṇānām
Locativeśrīlakṣmaṇe śrīlakṣmaṇayoḥ śrīlakṣmaṇeṣu

Compound śrīlakṣmaṇa -

Adverb -śrīlakṣmaṇam -śrīlakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria