Declension table of ?śrīlakṣmaṇa

Deva

MasculineSingularDualPlural
Nominativeśrīlakṣmaṇaḥ śrīlakṣmaṇau śrīlakṣmaṇāḥ
Vocativeśrīlakṣmaṇa śrīlakṣmaṇau śrīlakṣmaṇāḥ
Accusativeśrīlakṣmaṇam śrīlakṣmaṇau śrīlakṣmaṇān
Instrumentalśrīlakṣmaṇena śrīlakṣmaṇābhyām śrīlakṣmaṇaiḥ śrīlakṣmaṇebhiḥ
Dativeśrīlakṣmaṇāya śrīlakṣmaṇābhyām śrīlakṣmaṇebhyaḥ
Ablativeśrīlakṣmaṇāt śrīlakṣmaṇābhyām śrīlakṣmaṇebhyaḥ
Genitiveśrīlakṣmaṇasya śrīlakṣmaṇayoḥ śrīlakṣmaṇānām
Locativeśrīlakṣmaṇe śrīlakṣmaṇayoḥ śrīlakṣmaṇeṣu

Compound śrīlakṣmaṇa -

Adverb -śrīlakṣmaṇam -śrīlakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria