Declension table of ?śrīlābha

Deva

MasculineSingularDualPlural
Nominativeśrīlābhaḥ śrīlābhau śrīlābhāḥ
Vocativeśrīlābha śrīlābhau śrīlābhāḥ
Accusativeśrīlābham śrīlābhau śrīlābhān
Instrumentalśrīlābhena śrīlābhābhyām śrīlābhaiḥ śrīlābhebhiḥ
Dativeśrīlābhāya śrīlābhābhyām śrīlābhebhyaḥ
Ablativeśrīlābhāt śrīlābhābhyām śrīlābhebhyaḥ
Genitiveśrīlābhasya śrīlābhayoḥ śrīlābhānām
Locativeśrīlābhe śrīlābhayoḥ śrīlābheṣu

Compound śrīlābha -

Adverb -śrīlābham -śrīlābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria