Declension table of ?śrīkriyārūpiṇī

Deva

FeminineSingularDualPlural
Nominativeśrīkriyārūpiṇī śrīkriyārūpiṇyau śrīkriyārūpiṇyaḥ
Vocativeśrīkriyārūpiṇi śrīkriyārūpiṇyau śrīkriyārūpiṇyaḥ
Accusativeśrīkriyārūpiṇīm śrīkriyārūpiṇyau śrīkriyārūpiṇīḥ
Instrumentalśrīkriyārūpiṇyā śrīkriyārūpiṇībhyām śrīkriyārūpiṇībhiḥ
Dativeśrīkriyārūpiṇyai śrīkriyārūpiṇībhyām śrīkriyārūpiṇībhyaḥ
Ablativeśrīkriyārūpiṇyāḥ śrīkriyārūpiṇībhyām śrīkriyārūpiṇībhyaḥ
Genitiveśrīkriyārūpiṇyāḥ śrīkriyārūpiṇyoḥ śrīkriyārūpiṇīnām
Locativeśrīkriyārūpiṇyām śrīkriyārūpiṇyoḥ śrīkriyārūpiṇīṣu

Compound śrīkriyārūpiṇi - śrīkriyārūpiṇī -

Adverb -śrīkriyārūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria