Declension table of ?śrīkramasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśrīkramasaṃhitā śrīkramasaṃhite śrīkramasaṃhitāḥ
Vocativeśrīkramasaṃhite śrīkramasaṃhite śrīkramasaṃhitāḥ
Accusativeśrīkramasaṃhitām śrīkramasaṃhite śrīkramasaṃhitāḥ
Instrumentalśrīkramasaṃhitayā śrīkramasaṃhitābhyām śrīkramasaṃhitābhiḥ
Dativeśrīkramasaṃhitāyai śrīkramasaṃhitābhyām śrīkramasaṃhitābhyaḥ
Ablativeśrīkramasaṃhitāyāḥ śrīkramasaṃhitābhyām śrīkramasaṃhitābhyaḥ
Genitiveśrīkramasaṃhitāyāḥ śrīkramasaṃhitayoḥ śrīkramasaṃhitānām
Locativeśrīkramasaṃhitāyām śrīkramasaṃhitayoḥ śrīkramasaṃhitāsu

Adverb -śrīkramasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria