Declension table of ?śrīkośahṛdaya

Deva

NeuterSingularDualPlural
Nominativeśrīkośahṛdayam śrīkośahṛdaye śrīkośahṛdayāni
Vocativeśrīkośahṛdaya śrīkośahṛdaye śrīkośahṛdayāni
Accusativeśrīkośahṛdayam śrīkośahṛdaye śrīkośahṛdayāni
Instrumentalśrīkośahṛdayena śrīkośahṛdayābhyām śrīkośahṛdayaiḥ
Dativeśrīkośahṛdayāya śrīkośahṛdayābhyām śrīkośahṛdayebhyaḥ
Ablativeśrīkośahṛdayāt śrīkośahṛdayābhyām śrīkośahṛdayebhyaḥ
Genitiveśrīkośahṛdayasya śrīkośahṛdayayoḥ śrīkośahṛdayānām
Locativeśrīkośahṛdaye śrīkośahṛdayayoḥ śrīkośahṛdayeṣu

Compound śrīkośahṛdaya -

Adverb -śrīkośahṛdayam -śrīkośahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria