Declension table of ?śrīkhaṇḍī

Deva

FeminineSingularDualPlural
Nominativeśrīkhaṇḍī śrīkhaṇḍyau śrīkhaṇḍyaḥ
Vocativeśrīkhaṇḍi śrīkhaṇḍyau śrīkhaṇḍyaḥ
Accusativeśrīkhaṇḍīm śrīkhaṇḍyau śrīkhaṇḍīḥ
Instrumentalśrīkhaṇḍyā śrīkhaṇḍībhyām śrīkhaṇḍībhiḥ
Dativeśrīkhaṇḍyai śrīkhaṇḍībhyām śrīkhaṇḍībhyaḥ
Ablativeśrīkhaṇḍyāḥ śrīkhaṇḍībhyām śrīkhaṇḍībhyaḥ
Genitiveśrīkhaṇḍyāḥ śrīkhaṇḍyoḥ śrīkhaṇḍīnām
Locativeśrīkhaṇḍyām śrīkhaṇḍyoḥ śrīkhaṇḍīṣu

Compound śrīkhaṇḍi - śrīkhaṇḍī -

Adverb -śrīkhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria