Declension table of ?śrīkhaṇḍaśītalā

Deva

FeminineSingularDualPlural
Nominativeśrīkhaṇḍaśītalā śrīkhaṇḍaśītale śrīkhaṇḍaśītalāḥ
Vocativeśrīkhaṇḍaśītale śrīkhaṇḍaśītale śrīkhaṇḍaśītalāḥ
Accusativeśrīkhaṇḍaśītalām śrīkhaṇḍaśītale śrīkhaṇḍaśītalāḥ
Instrumentalśrīkhaṇḍaśītalayā śrīkhaṇḍaśītalābhyām śrīkhaṇḍaśītalābhiḥ
Dativeśrīkhaṇḍaśītalāyai śrīkhaṇḍaśītalābhyām śrīkhaṇḍaśītalābhyaḥ
Ablativeśrīkhaṇḍaśītalāyāḥ śrīkhaṇḍaśītalābhyām śrīkhaṇḍaśītalābhyaḥ
Genitiveśrīkhaṇḍaśītalāyāḥ śrīkhaṇḍaśītalayoḥ śrīkhaṇḍaśītalānām
Locativeśrīkhaṇḍaśītalāyām śrīkhaṇḍaśītalayoḥ śrīkhaṇḍaśītalāsu

Adverb -śrīkhaṇḍaśītalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria