Declension table of ?śrīkhaṇḍavilepana

Deva

NeuterSingularDualPlural
Nominativeśrīkhaṇḍavilepanam śrīkhaṇḍavilepane śrīkhaṇḍavilepanāni
Vocativeśrīkhaṇḍavilepana śrīkhaṇḍavilepane śrīkhaṇḍavilepanāni
Accusativeśrīkhaṇḍavilepanam śrīkhaṇḍavilepane śrīkhaṇḍavilepanāni
Instrumentalśrīkhaṇḍavilepanena śrīkhaṇḍavilepanābhyām śrīkhaṇḍavilepanaiḥ
Dativeśrīkhaṇḍavilepanāya śrīkhaṇḍavilepanābhyām śrīkhaṇḍavilepanebhyaḥ
Ablativeśrīkhaṇḍavilepanāt śrīkhaṇḍavilepanābhyām śrīkhaṇḍavilepanebhyaḥ
Genitiveśrīkhaṇḍavilepanasya śrīkhaṇḍavilepanayoḥ śrīkhaṇḍavilepanānām
Locativeśrīkhaṇḍavilepane śrīkhaṇḍavilepanayoḥ śrīkhaṇḍavilepaneṣu

Compound śrīkhaṇḍavilepana -

Adverb -śrīkhaṇḍavilepanam -śrīkhaṇḍavilepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria