Declension table of ?śrīkhaṇḍāṅgarāga

Deva

MasculineSingularDualPlural
Nominativeśrīkhaṇḍāṅgarāgaḥ śrīkhaṇḍāṅgarāgau śrīkhaṇḍāṅgarāgāḥ
Vocativeśrīkhaṇḍāṅgarāga śrīkhaṇḍāṅgarāgau śrīkhaṇḍāṅgarāgāḥ
Accusativeśrīkhaṇḍāṅgarāgam śrīkhaṇḍāṅgarāgau śrīkhaṇḍāṅgarāgān
Instrumentalśrīkhaṇḍāṅgarāgeṇa śrīkhaṇḍāṅgarāgābhyām śrīkhaṇḍāṅgarāgaiḥ śrīkhaṇḍāṅgarāgebhiḥ
Dativeśrīkhaṇḍāṅgarāgāya śrīkhaṇḍāṅgarāgābhyām śrīkhaṇḍāṅgarāgebhyaḥ
Ablativeśrīkhaṇḍāṅgarāgāt śrīkhaṇḍāṅgarāgābhyām śrīkhaṇḍāṅgarāgebhyaḥ
Genitiveśrīkhaṇḍāṅgarāgasya śrīkhaṇḍāṅgarāgayoḥ śrīkhaṇḍāṅgarāgāṇām
Locativeśrīkhaṇḍāṅgarāge śrīkhaṇḍāṅgarāgayoḥ śrīkhaṇḍāṅgarāgeṣu

Compound śrīkhaṇḍāṅgarāga -

Adverb -śrīkhaṇḍāṅgarāgam -śrīkhaṇḍāṅgarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria