Declension table of ?śrīkeśavācārya

Deva

MasculineSingularDualPlural
Nominativeśrīkeśavācāryaḥ śrīkeśavācāryau śrīkeśavācāryāḥ
Vocativeśrīkeśavācārya śrīkeśavācāryau śrīkeśavācāryāḥ
Accusativeśrīkeśavācāryam śrīkeśavācāryau śrīkeśavācāryān
Instrumentalśrīkeśavācāryeṇa śrīkeśavācāryābhyām śrīkeśavācāryaiḥ śrīkeśavācāryebhiḥ
Dativeśrīkeśavācāryāya śrīkeśavācāryābhyām śrīkeśavācāryebhyaḥ
Ablativeśrīkeśavācāryāt śrīkeśavācāryābhyām śrīkeśavācāryebhyaḥ
Genitiveśrīkeśavācāryasya śrīkeśavācāryayoḥ śrīkeśavācāryāṇām
Locativeśrīkeśavācārye śrīkeśavācāryayoḥ śrīkeśavācāryeṣu

Compound śrīkeśavācārya -

Adverb -śrīkeśavācāryam -śrīkeśavācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria