Declension table of ?śrīkeśava

Deva

MasculineSingularDualPlural
Nominativeśrīkeśavaḥ śrīkeśavau śrīkeśavāḥ
Vocativeśrīkeśava śrīkeśavau śrīkeśavāḥ
Accusativeśrīkeśavam śrīkeśavau śrīkeśavān
Instrumentalśrīkeśavena śrīkeśavābhyām śrīkeśavaiḥ śrīkeśavebhiḥ
Dativeśrīkeśavāya śrīkeśavābhyām śrīkeśavebhyaḥ
Ablativeśrīkeśavāt śrīkeśavābhyām śrīkeśavebhyaḥ
Genitiveśrīkeśavasya śrīkeśavayoḥ śrīkeśavānām
Locativeśrīkeśave śrīkeśavayoḥ śrīkeśaveṣu

Compound śrīkeśava -

Adverb -śrīkeśavam -śrīkeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria