Declension table of ?śrīkayyasvāmin

Deva

MasculineSingularDualPlural
Nominativeśrīkayyasvāmī śrīkayyasvāminau śrīkayyasvāminaḥ
Vocativeśrīkayyasvāmin śrīkayyasvāminau śrīkayyasvāminaḥ
Accusativeśrīkayyasvāminam śrīkayyasvāminau śrīkayyasvāminaḥ
Instrumentalśrīkayyasvāminā śrīkayyasvāmibhyām śrīkayyasvāmibhiḥ
Dativeśrīkayyasvāmine śrīkayyasvāmibhyām śrīkayyasvāmibhyaḥ
Ablativeśrīkayyasvāminaḥ śrīkayyasvāmibhyām śrīkayyasvāmibhyaḥ
Genitiveśrīkayyasvāminaḥ śrīkayyasvāminoḥ śrīkayyasvāminām
Locativeśrīkayyasvāmini śrīkayyasvāminoḥ śrīkayyasvāmiṣu

Compound śrīkayyasvāmi -

Adverb -śrīkayyasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria