Declension table of ?śrīkaraṇādi

Deva

MasculineSingularDualPlural
Nominativeśrīkaraṇādiḥ śrīkaraṇādī śrīkaraṇādayaḥ
Vocativeśrīkaraṇāde śrīkaraṇādī śrīkaraṇādayaḥ
Accusativeśrīkaraṇādim śrīkaraṇādī śrīkaraṇādīn
Instrumentalśrīkaraṇādinā śrīkaraṇādibhyām śrīkaraṇādibhiḥ
Dativeśrīkaraṇādaye śrīkaraṇādibhyām śrīkaraṇādibhyaḥ
Ablativeśrīkaraṇādeḥ śrīkaraṇādibhyām śrīkaraṇādibhyaḥ
Genitiveśrīkaraṇādeḥ śrīkaraṇādyoḥ śrīkaraṇādīnām
Locativeśrīkaraṇādau śrīkaraṇādyoḥ śrīkaraṇādiṣu

Compound śrīkaraṇādi -

Adverb -śrīkaraṇādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria