Declension table of ?śrīkaraṇādhyakṣa

Deva

MasculineSingularDualPlural
Nominativeśrīkaraṇādhyakṣaḥ śrīkaraṇādhyakṣau śrīkaraṇādhyakṣāḥ
Vocativeśrīkaraṇādhyakṣa śrīkaraṇādhyakṣau śrīkaraṇādhyakṣāḥ
Accusativeśrīkaraṇādhyakṣam śrīkaraṇādhyakṣau śrīkaraṇādhyakṣān
Instrumentalśrīkaraṇādhyakṣeṇa śrīkaraṇādhyakṣābhyām śrīkaraṇādhyakṣaiḥ śrīkaraṇādhyakṣebhiḥ
Dativeśrīkaraṇādhyakṣāya śrīkaraṇādhyakṣābhyām śrīkaraṇādhyakṣebhyaḥ
Ablativeśrīkaraṇādhyakṣāt śrīkaraṇādhyakṣābhyām śrīkaraṇādhyakṣebhyaḥ
Genitiveśrīkaraṇādhyakṣasya śrīkaraṇādhyakṣayoḥ śrīkaraṇādhyakṣāṇām
Locativeśrīkaraṇādhyakṣe śrīkaraṇādhyakṣayoḥ śrīkaraṇādhyakṣeṣu

Compound śrīkaraṇādhyakṣa -

Adverb -śrīkaraṇādhyakṣam -śrīkaraṇādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria