Declension table of ?śrīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeśrīkaraṇam śrīkaraṇe śrīkaraṇāni
Vocativeśrīkaraṇa śrīkaraṇe śrīkaraṇāni
Accusativeśrīkaraṇam śrīkaraṇe śrīkaraṇāni
Instrumentalśrīkaraṇena śrīkaraṇābhyām śrīkaraṇaiḥ
Dativeśrīkaraṇāya śrīkaraṇābhyām śrīkaraṇebhyaḥ
Ablativeśrīkaraṇāt śrīkaraṇābhyām śrīkaraṇebhyaḥ
Genitiveśrīkaraṇasya śrīkaraṇayoḥ śrīkaraṇānām
Locativeśrīkaraṇe śrīkaraṇayoḥ śrīkaraṇeṣu

Compound śrīkaraṇa -

Adverb -śrīkaraṇam -śrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria