Declension table of ?śrīkaraṇa

Deva

MasculineSingularDualPlural
Nominativeśrīkaraṇaḥ śrīkaraṇau śrīkaraṇāḥ
Vocativeśrīkaraṇa śrīkaraṇau śrīkaraṇāḥ
Accusativeśrīkaraṇam śrīkaraṇau śrīkaraṇān
Instrumentalśrīkaraṇena śrīkaraṇābhyām śrīkaraṇaiḥ śrīkaraṇebhiḥ
Dativeśrīkaraṇāya śrīkaraṇābhyām śrīkaraṇebhyaḥ
Ablativeśrīkaraṇāt śrīkaraṇābhyām śrīkaraṇebhyaḥ
Genitiveśrīkaraṇasya śrīkaraṇayoḥ śrīkaraṇānām
Locativeśrīkaraṇe śrīkaraṇayoḥ śrīkaraṇeṣu

Compound śrīkaraṇa -

Adverb -śrīkaraṇam -śrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria