Declension table of ?śrīkāntākathā

Deva

FeminineSingularDualPlural
Nominativeśrīkāntākathā śrīkāntākathe śrīkāntākathāḥ
Vocativeśrīkāntākathe śrīkāntākathe śrīkāntākathāḥ
Accusativeśrīkāntākathām śrīkāntākathe śrīkāntākathāḥ
Instrumentalśrīkāntākathayā śrīkāntākathābhyām śrīkāntākathābhiḥ
Dativeśrīkāntākathāyai śrīkāntākathābhyām śrīkāntākathābhyaḥ
Ablativeśrīkāntākathāyāḥ śrīkāntākathābhyām śrīkāntākathābhyaḥ
Genitiveśrīkāntākathāyāḥ śrīkāntākathayoḥ śrīkāntākathānām
Locativeśrīkāntākathāyām śrīkāntākathayoḥ śrīkāntākathāsu

Adverb -śrīkāntākatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria