Declension table of ?śrīkānta

Deva

MasculineSingularDualPlural
Nominativeśrīkāntaḥ śrīkāntau śrīkāntāḥ
Vocativeśrīkānta śrīkāntau śrīkāntāḥ
Accusativeśrīkāntam śrīkāntau śrīkāntān
Instrumentalśrīkāntena śrīkāntābhyām śrīkāntaiḥ śrīkāntebhiḥ
Dativeśrīkāntāya śrīkāntābhyām śrīkāntebhyaḥ
Ablativeśrīkāntāt śrīkāntābhyām śrīkāntebhyaḥ
Genitiveśrīkāntasya śrīkāntayoḥ śrīkāntānām
Locativeśrīkānte śrīkāntayoḥ śrīkānteṣu

Compound śrīkānta -

Adverb -śrīkāntam -śrīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria