Declension table of ?śrīkāma

Deva

NeuterSingularDualPlural
Nominativeśrīkāmam śrīkāme śrīkāmāṇi
Vocativeśrīkāma śrīkāme śrīkāmāṇi
Accusativeśrīkāmam śrīkāme śrīkāmāṇi
Instrumentalśrīkāmeṇa śrīkāmābhyām śrīkāmaiḥ
Dativeśrīkāmāya śrīkāmābhyām śrīkāmebhyaḥ
Ablativeśrīkāmāt śrīkāmābhyām śrīkāmebhyaḥ
Genitiveśrīkāmasya śrīkāmayoḥ śrīkāmāṇām
Locativeśrīkāme śrīkāmayoḥ śrīkāmeṣu

Compound śrīkāma -

Adverb -śrīkāmam -śrīkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria