Declension table of ?śrīkāma

Deva

MasculineSingularDualPlural
Nominativeśrīkāmaḥ śrīkāmau śrīkāmāḥ
Vocativeśrīkāma śrīkāmau śrīkāmāḥ
Accusativeśrīkāmam śrīkāmau śrīkāmān
Instrumentalśrīkāmeṇa śrīkāmābhyām śrīkāmaiḥ śrīkāmebhiḥ
Dativeśrīkāmāya śrīkāmābhyām śrīkāmebhyaḥ
Ablativeśrīkāmāt śrīkāmābhyām śrīkāmebhyaḥ
Genitiveśrīkāmasya śrīkāmayoḥ śrīkāmāṇām
Locativeśrīkāme śrīkāmayoḥ śrīkāmeṣu

Compound śrīkāma -

Adverb -śrīkāmam -śrīkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria