Declension table of ?śrīkaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativeśrīkaṇṭhikā śrīkaṇṭhike śrīkaṇṭhikāḥ
Vocativeśrīkaṇṭhike śrīkaṇṭhike śrīkaṇṭhikāḥ
Accusativeśrīkaṇṭhikām śrīkaṇṭhike śrīkaṇṭhikāḥ
Instrumentalśrīkaṇṭhikayā śrīkaṇṭhikābhyām śrīkaṇṭhikābhiḥ
Dativeśrīkaṇṭhikāyai śrīkaṇṭhikābhyām śrīkaṇṭhikābhyaḥ
Ablativeśrīkaṇṭhikāyāḥ śrīkaṇṭhikābhyām śrīkaṇṭhikābhyaḥ
Genitiveśrīkaṇṭhikāyāḥ śrīkaṇṭhikayoḥ śrīkaṇṭhikānām
Locativeśrīkaṇṭhikāyām śrīkaṇṭhikayoḥ śrīkaṇṭhikāsu

Adverb -śrīkaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria