Declension table of ?śrīkaṇṭhīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśrīkaṇṭhīyasaṃhitā śrīkaṇṭhīyasaṃhite śrīkaṇṭhīyasaṃhitāḥ
Vocativeśrīkaṇṭhīyasaṃhite śrīkaṇṭhīyasaṃhite śrīkaṇṭhīyasaṃhitāḥ
Accusativeśrīkaṇṭhīyasaṃhitām śrīkaṇṭhīyasaṃhite śrīkaṇṭhīyasaṃhitāḥ
Instrumentalśrīkaṇṭhīyasaṃhitayā śrīkaṇṭhīyasaṃhitābhyām śrīkaṇṭhīyasaṃhitābhiḥ
Dativeśrīkaṇṭhīyasaṃhitāyai śrīkaṇṭhīyasaṃhitābhyām śrīkaṇṭhīyasaṃhitābhyaḥ
Ablativeśrīkaṇṭhīyasaṃhitāyāḥ śrīkaṇṭhīyasaṃhitābhyām śrīkaṇṭhīyasaṃhitābhyaḥ
Genitiveśrīkaṇṭhīyasaṃhitāyāḥ śrīkaṇṭhīyasaṃhitayoḥ śrīkaṇṭhīyasaṃhitānām
Locativeśrīkaṇṭhīyasaṃhitāyām śrīkaṇṭhīyasaṃhitayoḥ śrīkaṇṭhīyasaṃhitāsu

Adverb -śrīkaṇṭhīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria