Declension table of ?śrīkaṇṭhīya

Deva

NeuterSingularDualPlural
Nominativeśrīkaṇṭhīyam śrīkaṇṭhīye śrīkaṇṭhīyāni
Vocativeśrīkaṇṭhīya śrīkaṇṭhīye śrīkaṇṭhīyāni
Accusativeśrīkaṇṭhīyam śrīkaṇṭhīye śrīkaṇṭhīyāni
Instrumentalśrīkaṇṭhīyena śrīkaṇṭhīyābhyām śrīkaṇṭhīyaiḥ
Dativeśrīkaṇṭhīyāya śrīkaṇṭhīyābhyām śrīkaṇṭhīyebhyaḥ
Ablativeśrīkaṇṭhīyāt śrīkaṇṭhīyābhyām śrīkaṇṭhīyebhyaḥ
Genitiveśrīkaṇṭhīyasya śrīkaṇṭhīyayoḥ śrīkaṇṭhīyānām
Locativeśrīkaṇṭhīye śrīkaṇṭhīyayoḥ śrīkaṇṭhīyeṣu

Compound śrīkaṇṭhīya -

Adverb -śrīkaṇṭhīyam -śrīkaṇṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria