Declension table of ?śrīkaṇṭhaśiva

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhaśivaḥ śrīkaṇṭhaśivau śrīkaṇṭhaśivāḥ
Vocativeśrīkaṇṭhaśiva śrīkaṇṭhaśivau śrīkaṇṭhaśivāḥ
Accusativeśrīkaṇṭhaśivam śrīkaṇṭhaśivau śrīkaṇṭhaśivān
Instrumentalśrīkaṇṭhaśivena śrīkaṇṭhaśivābhyām śrīkaṇṭhaśivaiḥ śrīkaṇṭhaśivebhiḥ
Dativeśrīkaṇṭhaśivāya śrīkaṇṭhaśivābhyām śrīkaṇṭhaśivebhyaḥ
Ablativeśrīkaṇṭhaśivāt śrīkaṇṭhaśivābhyām śrīkaṇṭhaśivebhyaḥ
Genitiveśrīkaṇṭhaśivasya śrīkaṇṭhaśivayoḥ śrīkaṇṭhaśivānām
Locativeśrīkaṇṭhaśive śrīkaṇṭhaśivayoḥ śrīkaṇṭhaśiveṣu

Compound śrīkaṇṭhaśiva -

Adverb -śrīkaṇṭhaśivam -śrīkaṇṭhaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria