Declension table of ?śrīkaṇṭhaśambhu

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhaśambhuḥ śrīkaṇṭhaśambhū śrīkaṇṭhaśambhavaḥ
Vocativeśrīkaṇṭhaśambho śrīkaṇṭhaśambhū śrīkaṇṭhaśambhavaḥ
Accusativeśrīkaṇṭhaśambhum śrīkaṇṭhaśambhū śrīkaṇṭhaśambhūn
Instrumentalśrīkaṇṭhaśambhunā śrīkaṇṭhaśambhubhyām śrīkaṇṭhaśambhubhiḥ
Dativeśrīkaṇṭhaśambhave śrīkaṇṭhaśambhubhyām śrīkaṇṭhaśambhubhyaḥ
Ablativeśrīkaṇṭhaśambhoḥ śrīkaṇṭhaśambhubhyām śrīkaṇṭhaśambhubhyaḥ
Genitiveśrīkaṇṭhaśambhoḥ śrīkaṇṭhaśambhvoḥ śrīkaṇṭhaśambhūnām
Locativeśrīkaṇṭhaśambhau śrīkaṇṭhaśambhvoḥ śrīkaṇṭhaśambhuṣu

Compound śrīkaṇṭhaśambhu -

Adverb -śrīkaṇṭhaśambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria