Declension table of ?śrīkaṇṭhastava

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhastavaḥ śrīkaṇṭhastavau śrīkaṇṭhastavāḥ
Vocativeśrīkaṇṭhastava śrīkaṇṭhastavau śrīkaṇṭhastavāḥ
Accusativeśrīkaṇṭhastavam śrīkaṇṭhastavau śrīkaṇṭhastavān
Instrumentalśrīkaṇṭhastavena śrīkaṇṭhastavābhyām śrīkaṇṭhastavaiḥ śrīkaṇṭhastavebhiḥ
Dativeśrīkaṇṭhastavāya śrīkaṇṭhastavābhyām śrīkaṇṭhastavebhyaḥ
Ablativeśrīkaṇṭhastavāt śrīkaṇṭhastavābhyām śrīkaṇṭhastavebhyaḥ
Genitiveśrīkaṇṭhastavasya śrīkaṇṭhastavayoḥ śrīkaṇṭhastavānām
Locativeśrīkaṇṭhastave śrīkaṇṭhastavayoḥ śrīkaṇṭhastaveṣu

Compound śrīkaṇṭhastava -

Adverb -śrīkaṇṭhastavam -śrīkaṇṭhastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria