Declension table of ?śrīkaṇṭhanilaya

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhanilayaḥ śrīkaṇṭhanilayau śrīkaṇṭhanilayāḥ
Vocativeśrīkaṇṭhanilaya śrīkaṇṭhanilayau śrīkaṇṭhanilayāḥ
Accusativeśrīkaṇṭhanilayam śrīkaṇṭhanilayau śrīkaṇṭhanilayān
Instrumentalśrīkaṇṭhanilayena śrīkaṇṭhanilayābhyām śrīkaṇṭhanilayaiḥ śrīkaṇṭhanilayebhiḥ
Dativeśrīkaṇṭhanilayāya śrīkaṇṭhanilayābhyām śrīkaṇṭhanilayebhyaḥ
Ablativeśrīkaṇṭhanilayāt śrīkaṇṭhanilayābhyām śrīkaṇṭhanilayebhyaḥ
Genitiveśrīkaṇṭhanilayasya śrīkaṇṭhanilayayoḥ śrīkaṇṭhanilayānām
Locativeśrīkaṇṭhanilaye śrīkaṇṭhanilayayoḥ śrīkaṇṭhanilayeṣu

Compound śrīkaṇṭhanilaya -

Adverb -śrīkaṇṭhanilayam -śrīkaṇṭhanilayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria