Declension table of ?śrīkaṇṭhamiśra

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhamiśraḥ śrīkaṇṭhamiśrau śrīkaṇṭhamiśrāḥ
Vocativeśrīkaṇṭhamiśra śrīkaṇṭhamiśrau śrīkaṇṭhamiśrāḥ
Accusativeśrīkaṇṭhamiśram śrīkaṇṭhamiśrau śrīkaṇṭhamiśrān
Instrumentalśrīkaṇṭhamiśreṇa śrīkaṇṭhamiśrābhyām śrīkaṇṭhamiśraiḥ śrīkaṇṭhamiśrebhiḥ
Dativeśrīkaṇṭhamiśrāya śrīkaṇṭhamiśrābhyām śrīkaṇṭhamiśrebhyaḥ
Ablativeśrīkaṇṭhamiśrāt śrīkaṇṭhamiśrābhyām śrīkaṇṭhamiśrebhyaḥ
Genitiveśrīkaṇṭhamiśrasya śrīkaṇṭhamiśrayoḥ śrīkaṇṭhamiśrāṇām
Locativeśrīkaṇṭhamiśre śrīkaṇṭhamiśrayoḥ śrīkaṇṭhamiśreṣu

Compound śrīkaṇṭhamiśra -

Adverb -śrīkaṇṭhamiśram -śrīkaṇṭhamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria