Declension table of ?śrīkaṇṭhamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīkaṇṭhamāhātmyam śrīkaṇṭhamāhātmye śrīkaṇṭhamāhātmyāni
Vocativeśrīkaṇṭhamāhātmya śrīkaṇṭhamāhātmye śrīkaṇṭhamāhātmyāni
Accusativeśrīkaṇṭhamāhātmyam śrīkaṇṭhamāhātmye śrīkaṇṭhamāhātmyāni
Instrumentalśrīkaṇṭhamāhātmyena śrīkaṇṭhamāhātmyābhyām śrīkaṇṭhamāhātmyaiḥ
Dativeśrīkaṇṭhamāhātmyāya śrīkaṇṭhamāhātmyābhyām śrīkaṇṭhamāhātmyebhyaḥ
Ablativeśrīkaṇṭhamāhātmyāt śrīkaṇṭhamāhātmyābhyām śrīkaṇṭhamāhātmyebhyaḥ
Genitiveśrīkaṇṭhamāhātmyasya śrīkaṇṭhamāhātmyayoḥ śrīkaṇṭhamāhātmyānām
Locativeśrīkaṇṭhamāhātmye śrīkaṇṭhamāhātmyayoḥ śrīkaṇṭhamāhātmyeṣu

Compound śrīkaṇṭhamāhātmya -

Adverb -śrīkaṇṭhamāhātmyam -śrīkaṇṭhamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria