Declension table of ?śrīkaṇṭhadeva

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhadevaḥ śrīkaṇṭhadevau śrīkaṇṭhadevāḥ
Vocativeśrīkaṇṭhadeva śrīkaṇṭhadevau śrīkaṇṭhadevāḥ
Accusativeśrīkaṇṭhadevam śrīkaṇṭhadevau śrīkaṇṭhadevān
Instrumentalśrīkaṇṭhadevena śrīkaṇṭhadevābhyām śrīkaṇṭhadevaiḥ śrīkaṇṭhadevebhiḥ
Dativeśrīkaṇṭhadevāya śrīkaṇṭhadevābhyām śrīkaṇṭhadevebhyaḥ
Ablativeśrīkaṇṭhadevāt śrīkaṇṭhadevābhyām śrīkaṇṭhadevebhyaḥ
Genitiveśrīkaṇṭhadevasya śrīkaṇṭhadevayoḥ śrīkaṇṭhadevānām
Locativeśrīkaṇṭhadeve śrīkaṇṭhadevayoḥ śrīkaṇṭhadeveṣu

Compound śrīkaṇṭhadeva -

Adverb -śrīkaṇṭhadevam -śrīkaṇṭhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria