Declension table of ?śrīkaṇṭhadatta

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhadattaḥ śrīkaṇṭhadattau śrīkaṇṭhadattāḥ
Vocativeśrīkaṇṭhadatta śrīkaṇṭhadattau śrīkaṇṭhadattāḥ
Accusativeśrīkaṇṭhadattam śrīkaṇṭhadattau śrīkaṇṭhadattān
Instrumentalśrīkaṇṭhadattena śrīkaṇṭhadattābhyām śrīkaṇṭhadattaiḥ śrīkaṇṭhadattebhiḥ
Dativeśrīkaṇṭhadattāya śrīkaṇṭhadattābhyām śrīkaṇṭhadattebhyaḥ
Ablativeśrīkaṇṭhadattāt śrīkaṇṭhadattābhyām śrīkaṇṭhadattebhyaḥ
Genitiveśrīkaṇṭhadattasya śrīkaṇṭhadattayoḥ śrīkaṇṭhadattānām
Locativeśrīkaṇṭhadatte śrīkaṇṭhadattayoḥ śrīkaṇṭhadatteṣu

Compound śrīkaṇṭhadatta -

Adverb -śrīkaṇṭhadattam -śrīkaṇṭhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria