Declension table of ?śrīkaṇṭhabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśrīkaṇṭhabhāṣyam śrīkaṇṭhabhāṣye śrīkaṇṭhabhāṣyāṇi
Vocativeśrīkaṇṭhabhāṣya śrīkaṇṭhabhāṣye śrīkaṇṭhabhāṣyāṇi
Accusativeśrīkaṇṭhabhāṣyam śrīkaṇṭhabhāṣye śrīkaṇṭhabhāṣyāṇi
Instrumentalśrīkaṇṭhabhāṣyeṇa śrīkaṇṭhabhāṣyābhyām śrīkaṇṭhabhāṣyaiḥ
Dativeśrīkaṇṭhabhāṣyāya śrīkaṇṭhabhāṣyābhyām śrīkaṇṭhabhāṣyebhyaḥ
Ablativeśrīkaṇṭhabhāṣyāt śrīkaṇṭhabhāṣyābhyām śrīkaṇṭhabhāṣyebhyaḥ
Genitiveśrīkaṇṭhabhāṣyasya śrīkaṇṭhabhāṣyayoḥ śrīkaṇṭhabhāṣyāṇām
Locativeśrīkaṇṭhabhāṣye śrīkaṇṭhabhāṣyayoḥ śrīkaṇṭhabhāṣyeṣu

Compound śrīkaṇṭhabhāṣya -

Adverb -śrīkaṇṭhabhāṣyam -śrīkaṇṭhabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria