Declension table of śrīkaṇṭha

Deva

MasculineSingularDualPlural
Nominativeśrīkaṇṭhaḥ śrīkaṇṭhau śrīkaṇṭhāḥ
Vocativeśrīkaṇṭha śrīkaṇṭhau śrīkaṇṭhāḥ
Accusativeśrīkaṇṭham śrīkaṇṭhau śrīkaṇṭhān
Instrumentalśrīkaṇṭhena śrīkaṇṭhābhyām śrīkaṇṭhaiḥ śrīkaṇṭhebhiḥ
Dativeśrīkaṇṭhāya śrīkaṇṭhābhyām śrīkaṇṭhebhyaḥ
Ablativeśrīkaṇṭhāt śrīkaṇṭhābhyām śrīkaṇṭhebhyaḥ
Genitiveśrīkaṇṭhasya śrīkaṇṭhayoḥ śrīkaṇṭhānām
Locativeśrīkaṇṭhe śrīkaṇṭhayoḥ śrīkaṇṭheṣu

Compound śrīkaṇṭha -

Adverb -śrīkaṇṭham -śrīkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria