Declension table of ?śrīkṛṣṇatīrtha

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇatīrthaḥ śrīkṛṣṇatīrthau śrīkṛṣṇatīrthāḥ
Vocativeśrīkṛṣṇatīrtha śrīkṛṣṇatīrthau śrīkṛṣṇatīrthāḥ
Accusativeśrīkṛṣṇatīrtham śrīkṛṣṇatīrthau śrīkṛṣṇatīrthān
Instrumentalśrīkṛṣṇatīrthena śrīkṛṣṇatīrthābhyām śrīkṛṣṇatīrthaiḥ śrīkṛṣṇatīrthebhiḥ
Dativeśrīkṛṣṇatīrthāya śrīkṛṣṇatīrthābhyām śrīkṛṣṇatīrthebhyaḥ
Ablativeśrīkṛṣṇatīrthāt śrīkṛṣṇatīrthābhyām śrīkṛṣṇatīrthebhyaḥ
Genitiveśrīkṛṣṇatīrthasya śrīkṛṣṇatīrthayoḥ śrīkṛṣṇatīrthānām
Locativeśrīkṛṣṇatīrthe śrīkṛṣṇatīrthayoḥ śrīkṛṣṇatīrtheṣu

Compound śrīkṛṣṇatīrtha -

Adverb -śrīkṛṣṇatīrtham -śrīkṛṣṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria