Declension table of ?śrīkṛṣṇatarkālaṅkārabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇatarkālaṅkārabhaṭṭācāryaḥ śrīkṛṣṇatarkālaṅkārabhaṭṭācāryau śrīkṛṣṇatarkālaṅkārabhaṭṭācāryāḥ
Vocativeśrīkṛṣṇatarkālaṅkārabhaṭṭācārya śrīkṛṣṇatarkālaṅkārabhaṭṭācāryau śrīkṛṣṇatarkālaṅkārabhaṭṭācāryāḥ
Accusativeśrīkṛṣṇatarkālaṅkārabhaṭṭācāryam śrīkṛṣṇatarkālaṅkārabhaṭṭācāryau śrīkṛṣṇatarkālaṅkārabhaṭṭācāryān
Instrumentalśrīkṛṣṇatarkālaṅkārabhaṭṭācāryeṇa śrīkṛṣṇatarkālaṅkārabhaṭṭācāryābhyām śrīkṛṣṇatarkālaṅkārabhaṭṭācāryaiḥ śrīkṛṣṇatarkālaṅkārabhaṭṭācāryebhiḥ
Dativeśrīkṛṣṇatarkālaṅkārabhaṭṭācāryāya śrīkṛṣṇatarkālaṅkārabhaṭṭācāryābhyām śrīkṛṣṇatarkālaṅkārabhaṭṭācāryebhyaḥ
Ablativeśrīkṛṣṇatarkālaṅkārabhaṭṭācāryāt śrīkṛṣṇatarkālaṅkārabhaṭṭācāryābhyām śrīkṛṣṇatarkālaṅkārabhaṭṭācāryebhyaḥ
Genitiveśrīkṛṣṇatarkālaṅkārabhaṭṭācāryasya śrīkṛṣṇatarkālaṅkārabhaṭṭācāryayoḥ śrīkṛṣṇatarkālaṅkārabhaṭṭācāryāṇām
Locativeśrīkṛṣṇatarkālaṅkārabhaṭṭācārye śrīkṛṣṇatarkālaṅkārabhaṭṭācāryayoḥ śrīkṛṣṇatarkālaṅkārabhaṭṭācāryeṣu

Compound śrīkṛṣṇatarkālaṅkārabhaṭṭācārya -

Adverb -śrīkṛṣṇatarkālaṅkārabhaṭṭācāryam -śrīkṛṣṇatarkālaṅkārabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria