Declension table of ?śrīkṛṣṇarāya

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇarāyaḥ śrīkṛṣṇarāyau śrīkṛṣṇarāyāḥ
Vocativeśrīkṛṣṇarāya śrīkṛṣṇarāyau śrīkṛṣṇarāyāḥ
Accusativeśrīkṛṣṇarāyam śrīkṛṣṇarāyau śrīkṛṣṇarāyān
Instrumentalśrīkṛṣṇarāyeṇa śrīkṛṣṇarāyābhyām śrīkṛṣṇarāyaiḥ śrīkṛṣṇarāyebhiḥ
Dativeśrīkṛṣṇarāyāya śrīkṛṣṇarāyābhyām śrīkṛṣṇarāyebhyaḥ
Ablativeśrīkṛṣṇarāyāt śrīkṛṣṇarāyābhyām śrīkṛṣṇarāyebhyaḥ
Genitiveśrīkṛṣṇarāyasya śrīkṛṣṇarāyayoḥ śrīkṛṣṇarāyāṇām
Locativeśrīkṛṣṇarāye śrīkṛṣṇarāyayoḥ śrīkṛṣṇarāyeṣu

Compound śrīkṛṣṇarāya -

Adverb -śrīkṛṣṇarāyam -śrīkṛṣṇarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria