Declension table of ?śrīkṛṣṇanyāyavāgīśabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇanyāyavāgīśabhaṭṭācāryaḥ śrīkṛṣṇanyāyavāgīśabhaṭṭācāryau śrīkṛṣṇanyāyavāgīśabhaṭṭācāryāḥ
Vocativeśrīkṛṣṇanyāyavāgīśabhaṭṭācārya śrīkṛṣṇanyāyavāgīśabhaṭṭācāryau śrīkṛṣṇanyāyavāgīśabhaṭṭācāryāḥ
Accusativeśrīkṛṣṇanyāyavāgīśabhaṭṭācāryam śrīkṛṣṇanyāyavāgīśabhaṭṭācāryau śrīkṛṣṇanyāyavāgīśabhaṭṭācāryān
Instrumentalśrīkṛṣṇanyāyavāgīśabhaṭṭācāryeṇa śrīkṛṣṇanyāyavāgīśabhaṭṭācāryābhyām śrīkṛṣṇanyāyavāgīśabhaṭṭācāryaiḥ śrīkṛṣṇanyāyavāgīśabhaṭṭācāryebhiḥ
Dativeśrīkṛṣṇanyāyavāgīśabhaṭṭācāryāya śrīkṛṣṇanyāyavāgīśabhaṭṭācāryābhyām śrīkṛṣṇanyāyavāgīśabhaṭṭācāryebhyaḥ
Ablativeśrīkṛṣṇanyāyavāgīśabhaṭṭācāryāt śrīkṛṣṇanyāyavāgīśabhaṭṭācāryābhyām śrīkṛṣṇanyāyavāgīśabhaṭṭācāryebhyaḥ
Genitiveśrīkṛṣṇanyāyavāgīśabhaṭṭācāryasya śrīkṛṣṇanyāyavāgīśabhaṭṭācāryayoḥ śrīkṛṣṇanyāyavāgīśabhaṭṭācāryāṇām
Locativeśrīkṛṣṇanyāyavāgīśabhaṭṭācārye śrīkṛṣṇanyāyavāgīśabhaṭṭācāryayoḥ śrīkṛṣṇanyāyavāgīśabhaṭṭācāryeṣu

Compound śrīkṛṣṇanyāyavāgīśabhaṭṭācārya -

Adverb -śrīkṛṣṇanyāyavāgīśabhaṭṭācāryam -śrīkṛṣṇanyāyavāgīśabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria