Declension table of ?śrīkṛṣṇālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeśrīkṛṣṇālaṅkāraḥ śrīkṛṣṇālaṅkārau śrīkṛṣṇālaṅkārāḥ
Vocativeśrīkṛṣṇālaṅkāra śrīkṛṣṇālaṅkārau śrīkṛṣṇālaṅkārāḥ
Accusativeśrīkṛṣṇālaṅkāram śrīkṛṣṇālaṅkārau śrīkṛṣṇālaṅkārān
Instrumentalśrīkṛṣṇālaṅkāreṇa śrīkṛṣṇālaṅkārābhyām śrīkṛṣṇālaṅkāraiḥ śrīkṛṣṇālaṅkārebhiḥ
Dativeśrīkṛṣṇālaṅkārāya śrīkṛṣṇālaṅkārābhyām śrīkṛṣṇālaṅkārebhyaḥ
Ablativeśrīkṛṣṇālaṅkārāt śrīkṛṣṇālaṅkārābhyām śrīkṛṣṇālaṅkārebhyaḥ
Genitiveśrīkṛṣṇālaṅkārasya śrīkṛṣṇālaṅkārayoḥ śrīkṛṣṇālaṅkārāṇām
Locativeśrīkṛṣṇālaṅkāre śrīkṛṣṇālaṅkārayoḥ śrīkṛṣṇālaṅkāreṣu

Compound śrīkṛṣṇālaṅkāra -

Adverb -śrīkṛṣṇālaṅkāram -śrīkṛṣṇālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria