Declension table of ?śrījyotirīśvara

Deva

MasculineSingularDualPlural
Nominativeśrījyotirīśvaraḥ śrījyotirīśvarau śrījyotirīśvarāḥ
Vocativeśrījyotirīśvara śrījyotirīśvarau śrījyotirīśvarāḥ
Accusativeśrījyotirīśvaram śrījyotirīśvarau śrījyotirīśvarān
Instrumentalśrījyotirīśvareṇa śrījyotirīśvarābhyām śrījyotirīśvaraiḥ śrījyotirīśvarebhiḥ
Dativeśrījyotirīśvarāya śrījyotirīśvarābhyām śrījyotirīśvarebhyaḥ
Ablativeśrījyotirīśvarāt śrījyotirīśvarābhyām śrījyotirīśvarebhyaḥ
Genitiveśrījyotirīśvarasya śrījyotirīśvarayoḥ śrījyotirīśvarāṇām
Locativeśrījyotirīśvare śrījyotirīśvarayoḥ śrījyotirīśvareṣu

Compound śrījyotirīśvara -

Adverb -śrījyotirīśvaram -śrījyotirīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria