Declension table of ?śrījagadrāma

Deva

MasculineSingularDualPlural
Nominativeśrījagadrāmaḥ śrījagadrāmau śrījagadrāmāḥ
Vocativeśrījagadrāma śrījagadrāmau śrījagadrāmāḥ
Accusativeśrījagadrāmam śrījagadrāmau śrījagadrāmān
Instrumentalśrījagadrāmeṇa śrījagadrāmābhyām śrījagadrāmaiḥ śrījagadrāmebhiḥ
Dativeśrījagadrāmāya śrījagadrāmābhyām śrījagadrāmebhyaḥ
Ablativeśrījagadrāmāt śrījagadrāmābhyām śrījagadrāmebhyaḥ
Genitiveśrījagadrāmasya śrījagadrāmayoḥ śrījagadrāmāṇām
Locativeśrījagadrāme śrījagadrāmayoḥ śrījagadrāmeṣu

Compound śrījagadrāma -

Adverb -śrījagadrāmam -śrījagadrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria