Declension table of ?śrīhastinī

Deva

FeminineSingularDualPlural
Nominativeśrīhastinī śrīhastinyau śrīhastinyaḥ
Vocativeśrīhastini śrīhastinyau śrīhastinyaḥ
Accusativeśrīhastinīm śrīhastinyau śrīhastinīḥ
Instrumentalśrīhastinyā śrīhastinībhyām śrīhastinībhiḥ
Dativeśrīhastinyai śrīhastinībhyām śrīhastinībhyaḥ
Ablativeśrīhastinyāḥ śrīhastinībhyām śrīhastinībhyaḥ
Genitiveśrīhastinyāḥ śrīhastinyoḥ śrīhastinīnām
Locativeśrīhastinyām śrīhastinyoḥ śrīhastinīṣu

Compound śrīhastini - śrīhastinī -

Adverb -śrīhastini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria