Declension table of ?śrīgupta

Deva

MasculineSingularDualPlural
Nominativeśrīguptaḥ śrīguptau śrīguptāḥ
Vocativeśrīgupta śrīguptau śrīguptāḥ
Accusativeśrīguptam śrīguptau śrīguptān
Instrumentalśrīguptena śrīguptābhyām śrīguptaiḥ śrīguptebhiḥ
Dativeśrīguptāya śrīguptābhyām śrīguptebhyaḥ
Ablativeśrīguptāt śrīguptābhyām śrīguptebhyaḥ
Genitiveśrīguptasya śrīguptayoḥ śrīguptānām
Locativeśrīgupte śrīguptayoḥ śrīgupteṣu

Compound śrīgupta -

Adverb -śrīguptam -śrīguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria